कृत्तिवासस् ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कृत्तिवासाः
कृत्तिवाससौ
कृत्तिवाससः
ಸಂಬೋಧನ
कृत्तिवासः
कृत्तिवाससौ
कृत्तिवाससः
ದ್ವಿತೀಯಾ
कृत्तिवाससम्
कृत्तिवाससौ
कृत्तिवाससः
ತೃತೀಯಾ
कृत्तिवाससा
कृत्तिवासोभ्याम्
कृत्तिवासोभिः
ಚತುರ್ಥೀ
कृत्तिवाससे
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
ಪಂಚಮೀ
कृत्तिवाससः
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
ಷಷ್ಠೀ
कृत्तिवाससः
कृत्तिवाससोः
कृत्तिवाससाम्
ಸಪ್ತಮೀ
कृत्तिवाससि
कृत्तिवाससोः
कृत्तिवासःसु / कृत्तिवासस्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कृत्तिवासाः
कृत्तिवाससौ
कृत्तिवाससः
ಸಂಬೋಧನ
कृत्तिवासः
कृत्तिवाससौ
कृत्तिवाससः
ದ್ವಿತೀಯಾ
कृत्तिवाससम्
कृत्तिवाससौ
कृत्तिवाससः
ತೃತೀಯಾ
कृत्तिवाससा
कृत्तिवासोभ्याम्
कृत्तिवासोभिः
ಚತುರ್ಥೀ
कृत्तिवाससे
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
ಪಂಚಮೀ
कृत्तिवाससः
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
ಷಷ್ಠೀ
कृत्तिवाससः
कृत्तिवाससोः
कृत्तिवाससाम्
ಸಪ್ತಮೀ
कृत्तिवाससि
कृत्तिवाससोः
कृत्तिवासःसु / कृत्तिवासस्सु


ಇತರರು