कृत्तिवासस् ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कृत्तिवासाः
कृत्तिवाससौ
कृत्तिवाससः
ସମ୍ବୋଧନ
कृत्तिवासः
कृत्तिवाससौ
कृत्तिवाससः
ଦ୍ୱିତୀୟା
कृत्तिवाससम्
कृत्तिवाससौ
कृत्तिवाससः
ତୃତୀୟା
कृत्तिवाससा
कृत्तिवासोभ्याम्
कृत्तिवासोभिः
ଚତୁର୍ଥୀ
कृत्तिवाससे
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
ପଞ୍ଚମୀ
कृत्तिवाससः
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
ଷଷ୍ଠୀ
कृत्तिवाससः
कृत्तिवाससोः
कृत्तिवाससाम्
ସପ୍ତମୀ
कृत्तिवाससि
कृत्तिवाससोः
कृत्तिवासःसु / कृत्तिवासस्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कृत्तिवासाः
कृत्तिवाससौ
कृत्तिवाससः
ସମ୍ବୋଧନ
कृत्तिवासः
कृत्तिवाससौ
कृत्तिवाससः
ଦ୍ୱିତୀୟା
कृत्तिवाससम्
कृत्तिवाससौ
कृत्तिवाससः
ତୃତୀୟା
कृत्तिवाससा
कृत्तिवासोभ्याम्
कृत्तिवासोभिः
ଚତୁର୍ଥୀ
कृत्तिवाससे
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
ପଞ୍ଚମୀ
कृत्तिवाससः
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
ଷଷ୍ଠୀ
कृत्तिवाससः
कृत्तिवाससोः
कृत्तिवाससाम्
ସପ୍ତମୀ
कृत्तिवाससि
कृत्तिवाससोः
कृत्तिवासःसु / कृत्तिवासस्सु


ଅନ୍ୟ