कृत्तिवासस् विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कृत्तिवासाः
कृत्तिवाससौ
कृत्तिवाससः
संबोधन
कृत्तिवासः
कृत्तिवाससौ
कृत्तिवाससः
द्वितीया
कृत्तिवाससम्
कृत्तिवाससौ
कृत्तिवाससः
तृतीया
कृत्तिवाससा
कृत्तिवासोभ्याम्
कृत्तिवासोभिः
चतुर्थी
कृत्तिवाससे
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
पंचमी
कृत्तिवाससः
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
षष्ठी
कृत्तिवाससः
कृत्तिवाससोः
कृत्तिवाससाम्
सप्तमी
कृत्तिवाससि
कृत्तिवाससोः
कृत्तिवासःसु / कृत्तिवासस्सु
 
एक
द्वि
अनेक
प्रथमा
कृत्तिवासाः
कृत्तिवाससौ
कृत्तिवाससः
सम्बोधन
कृत्तिवासः
कृत्तिवाससौ
कृत्तिवाससः
द्वितीया
कृत्तिवाससम्
कृत्तिवाससौ
कृत्तिवाससः
तृतीया
कृत्तिवाससा
कृत्तिवासोभ्याम्
कृत्तिवासोभिः
चतुर्थी
कृत्तिवाससे
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
पञ्चमी
कृत्तिवाससः
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
षष्ठी
कृत्तिवाससः
कृत्तिवाससोः
कृत्तिवाससाम्
सप्तमी
कृत्तिवाससि
कृत्तिवाससोः
कृत्तिवासःसु / कृत्तिवासस्सु


इतर