कृत्त ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कृत्तः
कृत्तौ
कृत्ताः
ಸಂಬೋಧನ
कृत्त
कृत्तौ
कृत्ताः
ದ್ವಿತೀಯಾ
कृत्तम्
कृत्तौ
कृत्तान्
ತೃತೀಯಾ
कृत्तेन
कृत्ताभ्याम्
कृत्तैः
ಚತುರ್ಥೀ
कृत्ताय
कृत्ताभ्याम्
कृत्तेभ्यः
ಪಂಚಮೀ
कृत्तात् / कृत्ताद्
कृत्ताभ्याम्
कृत्तेभ्यः
ಷಷ್ಠೀ
कृत्तस्य
कृत्तयोः
कृत्तानाम्
ಸಪ್ತಮೀ
कृत्ते
कृत्तयोः
कृत्तेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कृत्तः
कृत्तौ
कृत्ताः
ಸಂಬೋಧನ
कृत्त
कृत्तौ
कृत्ताः
ದ್ವಿತೀಯಾ
कृत्तम्
कृत्तौ
कृत्तान्
ತೃತೀಯಾ
कृत्तेन
कृत्ताभ्याम्
कृत्तैः
ಚತುರ್ಥೀ
कृत्ताय
कृत्ताभ्याम्
कृत्तेभ्यः
ಪಂಚಮೀ
कृत्तात् / कृत्ताद्
कृत्ताभ्याम्
कृत्तेभ्यः
ಷಷ್ಠೀ
कृत्तस्य
कृत्तयोः
कृत्तानाम्
ಸಪ್ತಮೀ
कृत्ते
कृत्तयोः
कृत्तेषु


ಇತರರು