कृत्त विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कृत्तः
कृत्तौ
कृत्ताः
संबोधन
कृत्त
कृत्तौ
कृत्ताः
द्वितीया
कृत्तम्
कृत्तौ
कृत्तान्
तृतीया
कृत्तेन
कृत्ताभ्याम्
कृत्तैः
चतुर्थी
कृत्ताय
कृत्ताभ्याम्
कृत्तेभ्यः
पंचमी
कृत्तात् / कृत्ताद्
कृत्ताभ्याम्
कृत्तेभ्यः
षष्ठी
कृत्तस्य
कृत्तयोः
कृत्तानाम्
सप्तमी
कृत्ते
कृत्तयोः
कृत्तेषु
 
एक
द्वि
अनेक
प्रथमा
कृत्तः
कृत्तौ
कृत्ताः
सम्बोधन
कृत्त
कृत्तौ
कृत्ताः
द्वितीया
कृत्तम्
कृत्तौ
कृत्तान्
तृतीया
कृत्तेन
कृत्ताभ्याम्
कृत्तैः
चतुर्थी
कृत्ताय
कृत्ताभ्याम्
कृत्तेभ्यः
पञ्चमी
कृत्तात् / कृत्ताद्
कृत्ताभ्याम्
कृत्तेभ्यः
षष्ठी
कृत्तस्य
कृत्तयोः
कृत्तानाम्
सप्तमी
कृत्ते
कृत्तयोः
कृत्तेषु


इतर