कृण्वित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कृण्वितः
कृण्वितौ
कृण्विताः
ಸಂಬೋಧನ
कृण्वित
कृण्वितौ
कृण्विताः
ದ್ವಿತೀಯಾ
कृण्वितम्
कृण्वितौ
कृण्वितान्
ತೃತೀಯಾ
कृण्वितेन
कृण्विताभ्याम्
कृण्वितैः
ಚತುರ್ಥೀ
कृण्विताय
कृण्विताभ्याम्
कृण्वितेभ्यः
ಪಂಚಮೀ
कृण्वितात् / कृण्विताद्
कृण्विताभ्याम्
कृण्वितेभ्यः
ಷಷ್ಠೀ
कृण्वितस्य
कृण्वितयोः
कृण्वितानाम्
ಸಪ್ತಮೀ
कृण्विते
कृण्वितयोः
कृण्वितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कृण्वितः
कृण्वितौ
कृण्विताः
ಸಂಬೋಧನ
कृण्वित
कृण्वितौ
कृण्विताः
ದ್ವಿತೀಯಾ
कृण्वितम्
कृण्वितौ
कृण्वितान्
ತೃತೀಯಾ
कृण्वितेन
कृण्विताभ्याम्
कृण्वितैः
ಚತುರ್ಥೀ
कृण्विताय
कृण्विताभ्याम्
कृण्वितेभ्यः
ಪಂಚಮೀ
कृण्वितात् / कृण्विताद्
कृण्विताभ्याम्
कृण्वितेभ्यः
ಷಷ್ಠೀ
कृण्वितस्य
कृण्वितयोः
कृण्वितानाम्
ಸಪ್ತಮೀ
कृण्विते
कृण्वितयोः
कृण्वितेषु


ಇತರರು