कृण्वित ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कृण्वितः
कृण्वितौ
कृण्विताः
ସମ୍ବୋଧନ
कृण्वित
कृण्वितौ
कृण्विताः
ଦ୍ୱିତୀୟା
कृण्वितम्
कृण्वितौ
कृण्वितान्
ତୃତୀୟା
कृण्वितेन
कृण्विताभ्याम्
कृण्वितैः
ଚତୁର୍ଥୀ
कृण्विताय
कृण्विताभ्याम्
कृण्वितेभ्यः
ପଞ୍ଚମୀ
कृण्वितात् / कृण्विताद्
कृण्विताभ्याम्
कृण्वितेभ्यः
ଷଷ୍ଠୀ
कृण्वितस्य
कृण्वितयोः
कृण्वितानाम्
ସପ୍ତମୀ
कृण्विते
कृण्वितयोः
कृण्वितेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कृण्वितः
कृण्वितौ
कृण्विताः
ସମ୍ବୋଧନ
कृण्वित
कृण्वितौ
कृण्विताः
ଦ୍ୱିତୀୟା
कृण्वितम्
कृण्वितौ
कृण्वितान्
ତୃତୀୟା
कृण्वितेन
कृण्विताभ्याम्
कृण्वितैः
ଚତୁର୍ଥୀ
कृण्विताय
कृण्विताभ्याम्
कृण्वितेभ्यः
ପଞ୍ଚମୀ
कृण्वितात् / कृण्विताद्
कृण्विताभ्याम्
कृण्वितेभ्यः
ଷଷ୍ଠୀ
कृण्वितस्य
कृण्वितयोः
कृण्वितानाम्
ସପ୍ତମୀ
कृण्विते
कृण्वितयोः
कृण्वितेषु


ଅନ୍ୟ