कृण्वनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कृण्वनीयः
कृण्वनीयौ
कृण्वनीयाः
ಸಂಬೋಧನ
कृण्वनीय
कृण्वनीयौ
कृण्वनीयाः
ದ್ವಿತೀಯಾ
कृण्वनीयम्
कृण्वनीयौ
कृण्वनीयान्
ತೃತೀಯಾ
कृण्वनीयेन
कृण्वनीयाभ्याम्
कृण्वनीयैः
ಚತುರ್ಥೀ
कृण्वनीयाय
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
ಪಂಚಮೀ
कृण्वनीयात् / कृण्वनीयाद्
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
ಷಷ್ಠೀ
कृण्वनीयस्य
कृण्वनीययोः
कृण्वनीयानाम्
ಸಪ್ತಮೀ
कृण्वनीये
कृण्वनीययोः
कृण्वनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कृण्वनीयः
कृण्वनीयौ
कृण्वनीयाः
ಸಂಬೋಧನ
कृण्वनीय
कृण्वनीयौ
कृण्वनीयाः
ದ್ವಿತೀಯಾ
कृण्वनीयम्
कृण्वनीयौ
कृण्वनीयान्
ತೃತೀಯಾ
कृण्वनीयेन
कृण्वनीयाभ्याम्
कृण्वनीयैः
ಚತುರ್ಥೀ
कृण्वनीयाय
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
ಪಂಚಮೀ
कृण्वनीयात् / कृण्वनीयाद्
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
ಷಷ್ಠೀ
कृण्वनीयस्य
कृण्वनीययोः
कृण्वनीयानाम्
ಸಪ್ತಮೀ
कृण्वनीये
कृण्वनीययोः
कृण्वनीयेषु


ಇತರರು