कृण्वनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कृण्वनीयः
कृण्वनीयौ
कृण्वनीयाः
ସମ୍ବୋଧନ
कृण्वनीय
कृण्वनीयौ
कृण्वनीयाः
ଦ୍ୱିତୀୟା
कृण्वनीयम्
कृण्वनीयौ
कृण्वनीयान्
ତୃତୀୟା
कृण्वनीयेन
कृण्वनीयाभ्याम्
कृण्वनीयैः
ଚତୁର୍ଥୀ
कृण्वनीयाय
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
ପଞ୍ଚମୀ
कृण्वनीयात् / कृण्वनीयाद्
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
ଷଷ୍ଠୀ
कृण्वनीयस्य
कृण्वनीययोः
कृण्वनीयानाम्
ସପ୍ତମୀ
कृण्वनीये
कृण्वनीययोः
कृण्वनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कृण्वनीयः
कृण्वनीयौ
कृण्वनीयाः
ସମ୍ବୋଧନ
कृण्वनीय
कृण्वनीयौ
कृण्वनीयाः
ଦ୍ୱିତୀୟା
कृण्वनीयम्
कृण्वनीयौ
कृण्वनीयान्
ତୃତୀୟା
कृण्वनीयेन
कृण्वनीयाभ्याम्
कृण्वनीयैः
ଚତୁର୍ଥୀ
कृण्वनीयाय
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
ପଞ୍ଚମୀ
कृण्वनीयात् / कृण्वनीयाद्
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
ଷଷ୍ଠୀ
कृण्वनीयस्य
कृण्वनीययोः
कृण्वनीयानाम्
ସପ୍ତମୀ
कृण्वनीये
कृण्वनीययोः
कृण्वनीयेषु


ଅନ୍ୟ