कृडितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कृडितव्यः
कृडितव्यौ
कृडितव्याः
ಸಂಬೋಧನ
कृडितव्य
कृडितव्यौ
कृडितव्याः
ದ್ವಿತೀಯಾ
कृडितव्यम्
कृडितव्यौ
कृडितव्यान्
ತೃತೀಯಾ
कृडितव्येन
कृडितव्याभ्याम्
कृडितव्यैः
ಚತುರ್ಥೀ
कृडितव्याय
कृडितव्याभ्याम्
कृडितव्येभ्यः
ಪಂಚಮೀ
कृडितव्यात् / कृडितव्याद्
कृडितव्याभ्याम्
कृडितव्येभ्यः
ಷಷ್ಠೀ
कृडितव्यस्य
कृडितव्ययोः
कृडितव्यानाम्
ಸಪ್ತಮೀ
कृडितव्ये
कृडितव्ययोः
कृडितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कृडितव्यः
कृडितव्यौ
कृडितव्याः
ಸಂಬೋಧನ
कृडितव्य
कृडितव्यौ
कृडितव्याः
ದ್ವಿತೀಯಾ
कृडितव्यम्
कृडितव्यौ
कृडितव्यान्
ತೃತೀಯಾ
कृडितव्येन
कृडितव्याभ्याम्
कृडितव्यैः
ಚತುರ್ಥೀ
कृडितव्याय
कृडितव्याभ्याम्
कृडितव्येभ्यः
ಪಂಚಮೀ
कृडितव्यात् / कृडितव्याद्
कृडितव्याभ्याम्
कृडितव्येभ्यः
ಷಷ್ಠೀ
कृडितव्यस्य
कृडितव्ययोः
कृडितव्यानाम्
ಸಪ್ತಮೀ
कृडितव्ये
कृडितव्ययोः
कृडितव्येषु


ಇತರರು