कृडितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कृडितव्यः
कृडितव्यौ
कृडितव्याः
ସମ୍ବୋଧନ
कृडितव्य
कृडितव्यौ
कृडितव्याः
ଦ୍ୱିତୀୟା
कृडितव्यम्
कृडितव्यौ
कृडितव्यान्
ତୃତୀୟା
कृडितव्येन
कृडितव्याभ्याम्
कृडितव्यैः
ଚତୁର୍ଥୀ
कृडितव्याय
कृडितव्याभ्याम्
कृडितव्येभ्यः
ପଞ୍ଚମୀ
कृडितव्यात् / कृडितव्याद्
कृडितव्याभ्याम्
कृडितव्येभ्यः
ଷଷ୍ଠୀ
कृडितव्यस्य
कृडितव्ययोः
कृडितव्यानाम्
ସପ୍ତମୀ
कृडितव्ये
कृडितव्ययोः
कृडितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कृडितव्यः
कृडितव्यौ
कृडितव्याः
ସମ୍ବୋଧନ
कृडितव्य
कृडितव्यौ
कृडितव्याः
ଦ୍ୱିତୀୟା
कृडितव्यम्
कृडितव्यौ
कृडितव्यान्
ତୃତୀୟା
कृडितव्येन
कृडितव्याभ्याम्
कृडितव्यैः
ଚତୁର୍ଥୀ
कृडितव्याय
कृडितव्याभ्याम्
कृडितव्येभ्यः
ପଞ୍ଚମୀ
कृडितव्यात् / कृडितव्याद्
कृडितव्याभ्याम्
कृडितव्येभ्यः
ଷଷ୍ଠୀ
कृडितव्यस्य
कृडितव्ययोः
कृडितव्यानाम्
ସପ୍ତମୀ
कृडितव्ये
कृडितव्ययोः
कृडितव्येषु


ଅନ୍ୟ