कृडितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कृडितव्यः
कृडितव्यौ
कृडितव्याः
संबोधन
कृडितव्य
कृडितव्यौ
कृडितव्याः
द्वितीया
कृडितव्यम्
कृडितव्यौ
कृडितव्यान्
तृतीया
कृडितव्येन
कृडितव्याभ्याम्
कृडितव्यैः
चतुर्थी
कृडितव्याय
कृडितव्याभ्याम्
कृडितव्येभ्यः
पंचमी
कृडितव्यात् / कृडितव्याद्
कृडितव्याभ्याम्
कृडितव्येभ्यः
षष्ठी
कृडितव्यस्य
कृडितव्ययोः
कृडितव्यानाम्
सप्तमी
कृडितव्ये
कृडितव्ययोः
कृडितव्येषु
 
एक
द्वि
अनेक
प्रथमा
कृडितव्यः
कृडितव्यौ
कृडितव्याः
सम्बोधन
कृडितव्य
कृडितव्यौ
कृडितव्याः
द्वितीया
कृडितव्यम्
कृडितव्यौ
कृडितव्यान्
तृतीया
कृडितव्येन
कृडितव्याभ्याम्
कृडितव्यैः
चतुर्थी
कृडितव्याय
कृडितव्याभ्याम्
कृडितव्येभ्यः
पञ्चमी
कृडितव्यात् / कृडितव्याद्
कृडितव्याभ्याम्
कृडितव्येभ्यः
षष्ठी
कृडितव्यस्य
कृडितव्ययोः
कृडितव्यानाम्
सप्तमी
कृडितव्ये
कृडितव्ययोः
कृडितव्येषु


इतर