कृडनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कृडनीयः
कृडनीयौ
कृडनीयाः
ସମ୍ବୋଧନ
कृडनीय
कृडनीयौ
कृडनीयाः
ଦ୍ୱିତୀୟା
कृडनीयम्
कृडनीयौ
कृडनीयान्
ତୃତୀୟା
कृडनीयेन
कृडनीयाभ्याम्
कृडनीयैः
ଚତୁର୍ଥୀ
कृडनीयाय
कृडनीयाभ्याम्
कृडनीयेभ्यः
ପଞ୍ଚମୀ
कृडनीयात् / कृडनीयाद्
कृडनीयाभ्याम्
कृडनीयेभ्यः
ଷଷ୍ଠୀ
कृडनीयस्य
कृडनीययोः
कृडनीयानाम्
ସପ୍ତମୀ
कृडनीये
कृडनीययोः
कृडनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कृडनीयः
कृडनीयौ
कृडनीयाः
ସମ୍ବୋଧନ
कृडनीय
कृडनीयौ
कृडनीयाः
ଦ୍ୱିତୀୟା
कृडनीयम्
कृडनीयौ
कृडनीयान्
ତୃତୀୟା
कृडनीयेन
कृडनीयाभ्याम्
कृडनीयैः
ଚତୁର୍ଥୀ
कृडनीयाय
कृडनीयाभ्याम्
कृडनीयेभ्यः
ପଞ୍ଚମୀ
कृडनीयात् / कृडनीयाद्
कृडनीयाभ्याम्
कृडनीयेभ्यः
ଷଷ୍ଠୀ
कृडनीयस्य
कृडनीययोः
कृडनीयानाम्
ସପ୍ତମୀ
कृडनीये
कृडनीययोः
कृडनीयेषु


ଅନ୍ୟ