कृडनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कृडनीयः
कृडनीयौ
कृडनीयाः
संबोधन
कृडनीय
कृडनीयौ
कृडनीयाः
द्वितीया
कृडनीयम्
कृडनीयौ
कृडनीयान्
तृतीया
कृडनीयेन
कृडनीयाभ्याम्
कृडनीयैः
चतुर्थी
कृडनीयाय
कृडनीयाभ्याम्
कृडनीयेभ्यः
पंचमी
कृडनीयात् / कृडनीयाद्
कृडनीयाभ्याम्
कृडनीयेभ्यः
षष्ठी
कृडनीयस्य
कृडनीययोः
कृडनीयानाम्
सप्तमी
कृडनीये
कृडनीययोः
कृडनीयेषु
 
एक
द्वि
अनेक
प्रथमा
कृडनीयः
कृडनीयौ
कृडनीयाः
सम्बोधन
कृडनीय
कृडनीयौ
कृडनीयाः
द्वितीया
कृडनीयम्
कृडनीयौ
कृडनीयान्
तृतीया
कृडनीयेन
कृडनीयाभ्याम्
कृडनीयैः
चतुर्थी
कृडनीयाय
कृडनीयाभ्याम्
कृडनीयेभ्यः
पञ्चमी
कृडनीयात् / कृडनीयाद्
कृडनीयाभ्याम्
कृडनीयेभ्यः
षष्ठी
कृडनीयस्य
कृडनीययोः
कृडनीयानाम्
सप्तमी
कृडनीये
कृडनीययोः
कृडनीयेषु


इतर