कृकर ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कृकरः
कृकरौ
कृकराः
ಸಂಬೋಧನ
कृकर
कृकरौ
कृकराः
ದ್ವಿತೀಯಾ
कृकरम्
कृकरौ
कृकरान्
ತೃತೀಯಾ
कृकरेण
कृकराभ्याम्
कृकरैः
ಚತುರ್ಥೀ
कृकराय
कृकराभ्याम्
कृकरेभ्यः
ಪಂಚಮೀ
कृकरात् / कृकराद्
कृकराभ्याम्
कृकरेभ्यः
ಷಷ್ಠೀ
कृकरस्य
कृकरयोः
कृकराणाम्
ಸಪ್ತಮೀ
कृकरे
कृकरयोः
कृकरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कृकरः
कृकरौ
कृकराः
ಸಂಬೋಧನ
कृकर
कृकरौ
कृकराः
ದ್ವಿತೀಯಾ
कृकरम्
कृकरौ
कृकरान्
ತೃತೀಯಾ
कृकरेण
कृकराभ्याम्
कृकरैः
ಚತುರ್ಥೀ
कृकराय
कृकराभ्याम्
कृकरेभ्यः
ಪಂಚಮೀ
कृकरात् / कृकराद्
कृकराभ्याम्
कृकरेभ्यः
ಷಷ್ಠೀ
कृकरस्य
कृकरयोः
कृकराणाम्
ಸಪ್ತಮೀ
कृकरे
कृकरयोः
कृकरेषु