कृकर ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कृकरः
कृकरौ
कृकराः
ସମ୍ବୋଧନ
कृकर
कृकरौ
कृकराः
ଦ୍ୱିତୀୟା
कृकरम्
कृकरौ
कृकरान्
ତୃତୀୟା
कृकरेण
कृकराभ्याम्
कृकरैः
ଚତୁର୍ଥୀ
कृकराय
कृकराभ्याम्
कृकरेभ्यः
ପଞ୍ଚମୀ
कृकरात् / कृकराद्
कृकराभ्याम्
कृकरेभ्यः
ଷଷ୍ଠୀ
कृकरस्य
कृकरयोः
कृकराणाम्
ସପ୍ତମୀ
कृकरे
कृकरयोः
कृकरेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कृकरः
कृकरौ
कृकराः
ସମ୍ବୋଧନ
कृकर
कृकरौ
कृकराः
ଦ୍ୱିତୀୟା
कृकरम्
कृकरौ
कृकरान्
ତୃତୀୟା
कृकरेण
कृकराभ्याम्
कृकरैः
ଚତୁର୍ଥୀ
कृकराय
कृकराभ्याम्
कृकरेभ्यः
ପଞ୍ଚମୀ
कृकरात् / कृकराद्
कृकराभ्याम्
कृकरेभ्यः
ଷଷ୍ଠୀ
कृकरस्य
कृकरयोः
कृकराणाम्
ସପ୍ତମୀ
कृकरे
कृकरयोः
कृकरेषु