कृकर विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कृकरः
कृकरौ
कृकराः
संबोधन
कृकर
कृकरौ
कृकराः
द्वितीया
कृकरम्
कृकरौ
कृकरान्
तृतीया
कृकरेण
कृकराभ्याम्
कृकरैः
चतुर्थी
कृकराय
कृकराभ्याम्
कृकरेभ्यः
पंचमी
कृकरात् / कृकराद्
कृकराभ्याम्
कृकरेभ्यः
षष्ठी
कृकरस्य
कृकरयोः
कृकराणाम्
सप्तमी
कृकरे
कृकरयोः
कृकरेषु
 
एक
द्वि
अनेक
प्रथमा
कृकरः
कृकरौ
कृकराः
सम्बोधन
कृकर
कृकरौ
कृकराः
द्वितीया
कृकरम्
कृकरौ
कृकरान्
तृतीया
कृकरेण
कृकराभ्याम्
कृकरैः
चतुर्थी
कृकराय
कृकराभ्याम्
कृकरेभ्यः
पञ्चमी
कृकरात् / कृकराद्
कृकराभ्याम्
कृकरेभ्यः
षष्ठी
कृकरस्य
कृकरयोः
कृकराणाम्
सप्तमी
कृकरे
कृकरयोः
कृकरेषु