कूलास ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कूलासः
कूलासौ
कूलासाः
ಸಂಬೋಧನ
कूलास
कूलासौ
कूलासाः
ದ್ವಿತೀಯಾ
कूलासम्
कूलासौ
कूलासान्
ತೃತೀಯಾ
कूलासेन
कूलासाभ्याम्
कूलासैः
ಚತುರ್ಥೀ
कूलासाय
कूलासाभ्याम्
कूलासेभ्यः
ಪಂಚಮೀ
कूलासात् / कूलासाद्
कूलासाभ्याम्
कूलासेभ्यः
ಷಷ್ಠೀ
कूलासस्य
कूलासयोः
कूलासानाम्
ಸಪ್ತಮೀ
कूलासे
कूलासयोः
कूलासेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कूलासः
कूलासौ
कूलासाः
ಸಂಬೋಧನ
कूलास
कूलासौ
कूलासाः
ದ್ವಿತೀಯಾ
कूलासम्
कूलासौ
कूलासान्
ತೃತೀಯಾ
कूलासेन
कूलासाभ्याम्
कूलासैः
ಚತುರ್ಥೀ
कूलासाय
कूलासाभ्याम्
कूलासेभ्यः
ಪಂಚಮೀ
कूलासात् / कूलासाद्
कूलासाभ्याम्
कूलासेभ्यः
ಷಷ್ಠೀ
कूलासस्य
कूलासयोः
कूलासानाम्
ಸಪ್ತಮೀ
कूलासे
कूलासयोः
कूलासेषु