कूलास विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कूलासः
कूलासौ
कूलासाः
संबोधन
कूलास
कूलासौ
कूलासाः
द्वितीया
कूलासम्
कूलासौ
कूलासान्
तृतीया
कूलासेन
कूलासाभ्याम्
कूलासैः
चतुर्थी
कूलासाय
कूलासाभ्याम्
कूलासेभ्यः
पंचमी
कूलासात् / कूलासाद्
कूलासाभ्याम्
कूलासेभ्यः
षष्ठी
कूलासस्य
कूलासयोः
कूलासानाम्
सप्तमी
कूलासे
कूलासयोः
कूलासेषु
 
एक
द्वि
अनेक
प्रथमा
कूलासः
कूलासौ
कूलासाः
सम्बोधन
कूलास
कूलासौ
कूलासाः
द्वितीया
कूलासम्
कूलासौ
कूलासान्
तृतीया
कूलासेन
कूलासाभ्याम्
कूलासैः
चतुर्थी
कूलासाय
कूलासाभ्याम्
कूलासेभ्यः
पञ्चमी
कूलासात् / कूलासाद्
कूलासाभ्याम्
कूलासेभ्यः
षष्ठी
कूलासस्य
कूलासयोः
कूलासानाम्
सप्तमी
कूलासे
कूलासयोः
कूलासेषु