कूर्दनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कूर्दनीयः
कूर्दनीयौ
कूर्दनीयाः
ಸಂಬೋಧನ
कूर्दनीय
कूर्दनीयौ
कूर्दनीयाः
ದ್ವಿತೀಯಾ
कूर्दनीयम्
कूर्दनीयौ
कूर्दनीयान्
ತೃತೀಯಾ
कूर्दनीयेन
कूर्दनीयाभ्याम्
कूर्दनीयैः
ಚತುರ್ಥೀ
कूर्दनीयाय
कूर्दनीयाभ्याम्
कूर्दनीयेभ्यः
ಪಂಚಮೀ
कूर्दनीयात् / कूर्दनीयाद्
कूर्दनीयाभ्याम्
कूर्दनीयेभ्यः
ಷಷ್ಠೀ
कूर्दनीयस्य
कूर्दनीययोः
कूर्दनीयानाम्
ಸಪ್ತಮೀ
कूर्दनीये
कूर्दनीययोः
कूर्दनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कूर्दनीयः
कूर्दनीयौ
कूर्दनीयाः
ಸಂಬೋಧನ
कूर्दनीय
कूर्दनीयौ
कूर्दनीयाः
ದ್ವಿತೀಯಾ
कूर्दनीयम्
कूर्दनीयौ
कूर्दनीयान्
ತೃತೀಯಾ
कूर्दनीयेन
कूर्दनीयाभ्याम्
कूर्दनीयैः
ಚತುರ್ಥೀ
कूर्दनीयाय
कूर्दनीयाभ्याम्
कूर्दनीयेभ्यः
ಪಂಚಮೀ
कूर्दनीयात् / कूर्दनीयाद्
कूर्दनीयाभ्याम्
कूर्दनीयेभ्यः
ಷಷ್ಠೀ
कूर्दनीयस्य
कूर्दनीययोः
कूर्दनीयानाम्
ಸಪ್ತಮೀ
कूर्दनीये
कूर्दनीययोः
कूर्दनीयेषु


ಇತರರು