कूपी ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कूपी
कूप्यौ
कूप्यः
ಸಂಬೋಧನ
कूपि
कूप्यौ
कूप्यः
ದ್ವಿತೀಯಾ
कूपीम्
कूप्यौ
कूपीः
ತೃತೀಯಾ
कूप्या
कूपीभ्याम्
कूपीभिः
ಚತುರ್ಥೀ
कूप्यै
कूपीभ्याम्
कूपीभ्यः
ಪಂಚಮೀ
कूप्याः
कूपीभ्याम्
कूपीभ्यः
ಷಷ್ಠೀ
कूप्याः
कूप्योः
कूपीनाम्
ಸಪ್ತಮೀ
कूप्याम्
कूप्योः
कूपीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कूपी
कूप्यौ
कूप्यः
ಸಂಬೋಧನ
कूपि
कूप्यौ
कूप्यः
ದ್ವಿತೀಯಾ
कूपीम्
कूप्यौ
कूपीः
ತೃತೀಯಾ
कूप्या
कूपीभ्याम्
कूपीभिः
ಚತುರ್ಥೀ
कूप्यै
कूपीभ्याम्
कूपीभ्यः
ಪಂಚಮೀ
कूप्याः
कूपीभ्याम्
कूपीभ्यः
ಷಷ್ಠೀ
कूप्याः
कूप्योः
कूपीनाम्
ಸಪ್ತಮೀ
कूप्याम्
कूप्योः
कूपीषु


ಇತರರು