कूपी ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कूपी
कूप्यौ
कूप्यः
ସମ୍ବୋଧନ
कूपि
कूप्यौ
कूप्यः
ଦ୍ୱିତୀୟା
कूपीम्
कूप्यौ
कूपीः
ତୃତୀୟା
कूप्या
कूपीभ्याम्
कूपीभिः
ଚତୁର୍ଥୀ
कूप्यै
कूपीभ्याम्
कूपीभ्यः
ପଞ୍ଚମୀ
कूप्याः
कूपीभ्याम्
कूपीभ्यः
ଷଷ୍ଠୀ
कूप्याः
कूप्योः
कूपीनाम्
ସପ୍ତମୀ
कूप्याम्
कूप्योः
कूपीषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कूपी
कूप्यौ
कूप्यः
ସମ୍ବୋଧନ
कूपि
कूप्यौ
कूप्यः
ଦ୍ୱିତୀୟା
कूपीम्
कूप्यौ
कूपीः
ତୃତୀୟା
कूप्या
कूपीभ्याम्
कूपीभिः
ଚତୁର୍ଥୀ
कूप्यै
कूपीभ्याम्
कूपीभ्यः
ପଞ୍ଚମୀ
कूप्याः
कूपीभ्याम्
कूपीभ्यः
ଷଷ୍ଠୀ
कूप्याः
कूप्योः
कूपीनाम्
ସପ୍ତମୀ
कूप्याम्
कूप्योः
कूपीषु


ଅନ୍ୟ