कूपी विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कूपी
कूप्यौ
कूप्यः
संबोधन
कूपि
कूप्यौ
कूप्यः
द्वितीया
कूपीम्
कूप्यौ
कूपीः
तृतीया
कूप्या
कूपीभ्याम्
कूपीभिः
चतुर्थी
कूप्यै
कूपीभ्याम्
कूपीभ्यः
पंचमी
कूप्याः
कूपीभ्याम्
कूपीभ्यः
षष्ठी
कूप्याः
कूप्योः
कूपीनाम्
सप्तमी
कूप्याम्
कूप्योः
कूपीषु
 
एक
द्वि
अनेक
प्रथमा
कूपी
कूप्यौ
कूप्यः
सम्बोधन
कूपि
कूप्यौ
कूप्यः
द्वितीया
कूपीम्
कूप्यौ
कूपीः
तृतीया
कूप्या
कूपीभ्याम्
कूपीभिः
चतुर्थी
कूप्यै
कूपीभ्याम्
कूपीभ्यः
पञ्चमी
कूप्याः
कूपीभ्याम्
कूपीभ्यः
षष्ठी
कूप्याः
कूप्योः
कूपीनाम्
सप्तमी
कूप्याम्
कूप्योः
कूपीषु


इतर