कूणनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कूणनीयः
कूणनीयौ
कूणनीयाः
ಸಂಬೋಧನ
कूणनीय
कूणनीयौ
कूणनीयाः
ದ್ವಿತೀಯಾ
कूणनीयम्
कूणनीयौ
कूणनीयान्
ತೃತೀಯಾ
कूणनीयेन
कूणनीयाभ्याम्
कूणनीयैः
ಚತುರ್ಥೀ
कूणनीयाय
कूणनीयाभ्याम्
कूणनीयेभ्यः
ಪಂಚಮೀ
कूणनीयात् / कूणनीयाद्
कूणनीयाभ्याम्
कूणनीयेभ्यः
ಷಷ್ಠೀ
कूणनीयस्य
कूणनीययोः
कूणनीयानाम्
ಸಪ್ತಮೀ
कूणनीये
कूणनीययोः
कूणनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कूणनीयः
कूणनीयौ
कूणनीयाः
ಸಂಬೋಧನ
कूणनीय
कूणनीयौ
कूणनीयाः
ದ್ವಿತೀಯಾ
कूणनीयम्
कूणनीयौ
कूणनीयान्
ತೃತೀಯಾ
कूणनीयेन
कूणनीयाभ्याम्
कूणनीयैः
ಚತುರ್ಥೀ
कूणनीयाय
कूणनीयाभ्याम्
कूणनीयेभ्यः
ಪಂಚಮೀ
कूणनीयात् / कूणनीयाद्
कूणनीयाभ्याम्
कूणनीयेभ्यः
ಷಷ್ಠೀ
कूणनीयस्य
कूणनीययोः
कूणनीयानाम्
ಸಪ್ತಮೀ
कूणनीये
कूणनीययोः
कूणनीयेषु


ಇತರರು