कूटस्थ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कूटस्थः
कूटस्थौ
कूटस्थाः
ಸಂಬೋಧನ
कूटस्थ
कूटस्थौ
कूटस्थाः
ದ್ವಿತೀಯಾ
कूटस्थम्
कूटस्थौ
कूटस्थान्
ತೃತೀಯಾ
कूटस्थेन
कूटस्थाभ्याम्
कूटस्थैः
ಚತುರ್ಥೀ
कूटस्थाय
कूटस्थाभ्याम्
कूटस्थेभ्यः
ಪಂಚಮೀ
कूटस्थात् / कूटस्थाद्
कूटस्थाभ्याम्
कूटस्थेभ्यः
ಷಷ್ಠೀ
कूटस्थस्य
कूटस्थयोः
कूटस्थानाम्
ಸಪ್ತಮೀ
कूटस्थे
कूटस्थयोः
कूटस्थेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कूटस्थः
कूटस्थौ
कूटस्थाः
ಸಂಬೋಧನ
कूटस्थ
कूटस्थौ
कूटस्थाः
ದ್ವಿತೀಯಾ
कूटस्थम्
कूटस्थौ
कूटस्थान्
ತೃತೀಯಾ
कूटस्थेन
कूटस्थाभ्याम्
कूटस्थैः
ಚತುರ್ಥೀ
कूटस्थाय
कूटस्थाभ्याम्
कूटस्थेभ्यः
ಪಂಚಮೀ
कूटस्थात् / कूटस्थाद्
कूटस्थाभ्याम्
कूटस्थेभ्यः
ಷಷ್ಠೀ
कूटस्थस्य
कूटस्थयोः
कूटस्थानाम्
ಸಪ್ತಮೀ
कूटस्थे
कूटस्थयोः
कूटस्थेषु


ಇತರರು