कूटक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कूटकः
कूटकौ
कूटकाः
ಸಂಬೋಧನ
कूटक
कूटकौ
कूटकाः
ದ್ವಿತೀಯಾ
कूटकम्
कूटकौ
कूटकान्
ತೃತೀಯಾ
कूटकेन
कूटकाभ्याम्
कूटकैः
ಚತುರ್ಥೀ
कूटकाय
कूटकाभ्याम्
कूटकेभ्यः
ಪಂಚಮೀ
कूटकात् / कूटकाद्
कूटकाभ्याम्
कूटकेभ्यः
ಷಷ್ಠೀ
कूटकस्य
कूटकयोः
कूटकानाम्
ಸಪ್ತಮೀ
कूटके
कूटकयोः
कूटकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कूटकः
कूटकौ
कूटकाः
ಸಂಬೋಧನ
कूटक
कूटकौ
कूटकाः
ದ್ವಿತೀಯಾ
कूटकम्
कूटकौ
कूटकान्
ತೃತೀಯಾ
कूटकेन
कूटकाभ्याम्
कूटकैः
ಚತುರ್ಥೀ
कूटकाय
कूटकाभ्याम्
कूटकेभ्यः
ಪಂಚಮೀ
कूटकात् / कूटकाद्
कूटकाभ्याम्
कूटकेभ्यः
ಷಷ್ಠೀ
कूटकस्य
कूटकयोः
कूटकानाम्
ಸಪ್ತಮೀ
कूटके
कूटकयोः
कूटकेषु


ಇತರರು