कूटक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कूटकः
कूटकौ
कूटकाः
ସମ୍ବୋଧନ
कूटक
कूटकौ
कूटकाः
ଦ୍ୱିତୀୟା
कूटकम्
कूटकौ
कूटकान्
ତୃତୀୟା
कूटकेन
कूटकाभ्याम्
कूटकैः
ଚତୁର୍ଥୀ
कूटकाय
कूटकाभ्याम्
कूटकेभ्यः
ପଞ୍ଚମୀ
कूटकात् / कूटकाद्
कूटकाभ्याम्
कूटकेभ्यः
ଷଷ୍ଠୀ
कूटकस्य
कूटकयोः
कूटकानाम्
ସପ୍ତମୀ
कूटके
कूटकयोः
कूटकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कूटकः
कूटकौ
कूटकाः
ସମ୍ବୋଧନ
कूटक
कूटकौ
कूटकाः
ଦ୍ୱିତୀୟା
कूटकम्
कूटकौ
कूटकान्
ତୃତୀୟା
कूटकेन
कूटकाभ्याम्
कूटकैः
ଚତୁର୍ଥୀ
कूटकाय
कूटकाभ्याम्
कूटकेभ्यः
ପଞ୍ଚମୀ
कूटकात् / कूटकाद्
कूटकाभ्याम्
कूटकेभ्यः
ଷଷ୍ଠୀ
कूटकस्य
कूटकयोः
कूटकानाम्
ସପ୍ତମୀ
कूटके
कूटकयोः
कूटकेषु


ଅନ୍ୟ