कूजित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कूजितः
कूजितौ
कूजिताः
ಸಂಬೋಧನ
कूजित
कूजितौ
कूजिताः
ದ್ವಿತೀಯಾ
कूजितम्
कूजितौ
कूजितान्
ತೃತೀಯಾ
कूजितेन
कूजिताभ्याम्
कूजितैः
ಚತುರ್ಥೀ
कूजिताय
कूजिताभ्याम्
कूजितेभ्यः
ಪಂಚಮೀ
कूजितात् / कूजिताद्
कूजिताभ्याम्
कूजितेभ्यः
ಷಷ್ಠೀ
कूजितस्य
कूजितयोः
कूजितानाम्
ಸಪ್ತಮೀ
कूजिते
कूजितयोः
कूजितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कूजितः
कूजितौ
कूजिताः
ಸಂಬೋಧನ
कूजित
कूजितौ
कूजिताः
ದ್ವಿತೀಯಾ
कूजितम्
कूजितौ
कूजितान्
ತೃತೀಯಾ
कूजितेन
कूजिताभ्याम्
कूजितैः
ಚತುರ್ಥೀ
कूजिताय
कूजिताभ्याम्
कूजितेभ्यः
ಪಂಚಮೀ
कूजितात् / कूजिताद्
कूजिताभ्याम्
कूजितेभ्यः
ಷಷ್ಠೀ
कूजितस्य
कूजितयोः
कूजितानाम्
ಸಪ್ತಮೀ
कूजिते
कूजितयोः
कूजितेषु


ಇತರರು