कूजित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कूजितः
कूजितौ
कूजिताः
संबोधन
कूजित
कूजितौ
कूजिताः
द्वितीया
कूजितम्
कूजितौ
कूजितान्
तृतीया
कूजितेन
कूजिताभ्याम्
कूजितैः
चतुर्थी
कूजिताय
कूजिताभ्याम्
कूजितेभ्यः
पंचमी
कूजितात् / कूजिताद्
कूजिताभ्याम्
कूजितेभ्यः
षष्ठी
कूजितस्य
कूजितयोः
कूजितानाम्
सप्तमी
कूजिते
कूजितयोः
कूजितेषु
 
एक
द्वि
अनेक
प्रथमा
कूजितः
कूजितौ
कूजिताः
सम्बोधन
कूजित
कूजितौ
कूजिताः
द्वितीया
कूजितम्
कूजितौ
कूजितान्
तृतीया
कूजितेन
कूजिताभ्याम्
कूजितैः
चतुर्थी
कूजिताय
कूजिताभ्याम्
कूजितेभ्यः
पञ्चमी
कूजितात् / कूजिताद्
कूजिताभ्याम्
कूजितेभ्यः
षष्ठी
कूजितस्य
कूजितयोः
कूजितानाम्
सप्तमी
कूजिते
कूजितयोः
कूजितेषु


इतर