कूज ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कूजः
कूजौ
कूजाः
ಸಂಬೋಧನ
कूज
कूजौ
कूजाः
ದ್ವಿತೀಯಾ
कूजम्
कूजौ
कूजान्
ತೃತೀಯಾ
कूजेन
कूजाभ्याम्
कूजैः
ಚತುರ್ಥೀ
कूजाय
कूजाभ्याम्
कूजेभ्यः
ಪಂಚಮೀ
कूजात् / कूजाद्
कूजाभ्याम्
कूजेभ्यः
ಷಷ್ಠೀ
कूजस्य
कूजयोः
कूजानाम्
ಸಪ್ತಮೀ
कूजे
कूजयोः
कूजेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कूजः
कूजौ
कूजाः
ಸಂಬೋಧನ
कूज
कूजौ
कूजाः
ದ್ವಿತೀಯಾ
कूजम्
कूजौ
कूजान्
ತೃತೀಯಾ
कूजेन
कूजाभ्याम्
कूजैः
ಚತುರ್ಥೀ
कूजाय
कूजाभ्याम्
कूजेभ्यः
ಪಂಚಮೀ
कूजात् / कूजाद्
कूजाभ्याम्
कूजेभ्यः
ಷಷ್ಠೀ
कूजस्य
कूजयोः
कूजानाम्
ಸಪ್ತಮೀ
कूजे
कूजयोः
कूजेषु


ಇತರರು