कूज विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कूजः
कूजौ
कूजाः
संबोधन
कूज
कूजौ
कूजाः
द्वितीया
कूजम्
कूजौ
कूजान्
तृतीया
कूजेन
कूजाभ्याम्
कूजैः
चतुर्थी
कूजाय
कूजाभ्याम्
कूजेभ्यः
पंचमी
कूजात् / कूजाद्
कूजाभ्याम्
कूजेभ्यः
षष्ठी
कूजस्य
कूजयोः
कूजानाम्
सप्तमी
कूजे
कूजयोः
कूजेषु
 
एक
द्वि
अनेक
प्रथमा
कूजः
कूजौ
कूजाः
सम्बोधन
कूज
कूजौ
कूजाः
द्वितीया
कूजम्
कूजौ
कूजान्
तृतीया
कूजेन
कूजाभ्याम्
कूजैः
चतुर्थी
कूजाय
कूजाभ्याम्
कूजेभ्यः
पञ्चमी
कूजात् / कूजाद्
कूजाभ्याम्
कूजेभ्यः
षष्ठी
कूजस्य
कूजयोः
कूजानाम्
सप्तमी
कूजे
कूजयोः
कूजेषु


इतर