कुस्मित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुस्मितः
कुस्मितौ
कुस्मिताः
ಸಂಬೋಧನ
कुस्मित
कुस्मितौ
कुस्मिताः
ದ್ವಿತೀಯಾ
कुस्मितम्
कुस्मितौ
कुस्मितान्
ತೃತೀಯಾ
कुस्मितेन
कुस्मिताभ्याम्
कुस्मितैः
ಚತುರ್ಥೀ
कुस्मिताय
कुस्मिताभ्याम्
कुस्मितेभ्यः
ಪಂಚಮೀ
कुस्मितात् / कुस्मिताद्
कुस्मिताभ्याम्
कुस्मितेभ्यः
ಷಷ್ಠೀ
कुस्मितस्य
कुस्मितयोः
कुस्मितानाम्
ಸಪ್ತಮೀ
कुस्मिते
कुस्मितयोः
कुस्मितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुस्मितः
कुस्मितौ
कुस्मिताः
ಸಂಬೋಧನ
कुस्मित
कुस्मितौ
कुस्मिताः
ದ್ವಿತೀಯಾ
कुस्मितम्
कुस्मितौ
कुस्मितान्
ತೃತೀಯಾ
कुस्मितेन
कुस्मिताभ्याम्
कुस्मितैः
ಚತುರ್ಥೀ
कुस्मिताय
कुस्मिताभ्याम्
कुस्मितेभ्यः
ಪಂಚಮೀ
कुस्मितात् / कुस्मिताद्
कुस्मिताभ्याम्
कुस्मितेभ्यः
ಷಷ್ಠೀ
कुस्मितस्य
कुस्मितयोः
कुस्मितानाम्
ಸಪ್ತಮೀ
कुस्मिते
कुस्मितयोः
कुस्मितेषु


ಇತರರು