कुसुम्भ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुसुम्भः
कुसुम्भौ
कुसुम्भाः
ಸಂಬೋಧನ
कुसुम्भ
कुसुम्भौ
कुसुम्भाः
ದ್ವಿತೀಯಾ
कुसुम्भम्
कुसुम्भौ
कुसुम्भान्
ತೃತೀಯಾ
कुसुम्भेन
कुसुम्भाभ्याम्
कुसुम्भैः
ಚತುರ್ಥೀ
कुसुम्भाय
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
ಪಂಚಮೀ
कुसुम्भात् / कुसुम्भाद्
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
ಷಷ್ಠೀ
कुसुम्भस्य
कुसुम्भयोः
कुसुम्भानाम्
ಸಪ್ತಮೀ
कुसुम्भे
कुसुम्भयोः
कुसुम्भेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुसुम्भः
कुसुम्भौ
कुसुम्भाः
ಸಂಬೋಧನ
कुसुम्भ
कुसुम्भौ
कुसुम्भाः
ದ್ವಿತೀಯಾ
कुसुम्भम्
कुसुम्भौ
कुसुम्भान्
ತೃತೀಯಾ
कुसुम्भेन
कुसुम्भाभ्याम्
कुसुम्भैः
ಚತುರ್ಥೀ
कुसुम्भाय
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
ಪಂಚಮೀ
कुसुम्भात् / कुसुम्भाद्
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
ಷಷ್ಠೀ
कुसुम्भस्य
कुसुम्भयोः
कुसुम्भानाम्
ಸಪ್ತಮೀ
कुसुम्भे
कुसुम्भयोः
कुसुम्भेषु