कुसुम्भ ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कुसुम्भः
कुसुम्भौ
कुसुम्भाः
ସମ୍ବୋଧନ
कुसुम्भ
कुसुम्भौ
कुसुम्भाः
ଦ୍ୱିତୀୟା
कुसुम्भम्
कुसुम्भौ
कुसुम्भान्
ତୃତୀୟା
कुसुम्भेन
कुसुम्भाभ्याम्
कुसुम्भैः
ଚତୁର୍ଥୀ
कुसुम्भाय
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
ପଞ୍ଚମୀ
कुसुम्भात् / कुसुम्भाद्
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
ଷଷ୍ଠୀ
कुसुम्भस्य
कुसुम्भयोः
कुसुम्भानाम्
ସପ୍ତମୀ
कुसुम्भे
कुसुम्भयोः
कुसुम्भेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कुसुम्भः
कुसुम्भौ
कुसुम्भाः
ସମ୍ବୋଧନ
कुसुम्भ
कुसुम्भौ
कुसुम्भाः
ଦ୍ୱିତୀୟା
कुसुम्भम्
कुसुम्भौ
कुसुम्भान्
ତୃତୀୟା
कुसुम्भेन
कुसुम्भाभ्याम्
कुसुम्भैः
ଚତୁର୍ଥୀ
कुसुम्भाय
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
ପଞ୍ଚମୀ
कुसुम्भात् / कुसुम्भाद्
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
ଷଷ୍ଠୀ
कुसुम्भस्य
कुसुम्भयोः
कुसुम्भानाम्
ସପ୍ତମୀ
कुसुम्भे
कुसुम्भयोः
कुसुम्भेषु