कुवनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुवनीयः
कुवनीयौ
कुवनीयाः
ಸಂಬೋಧನ
कुवनीय
कुवनीयौ
कुवनीयाः
ದ್ವಿತೀಯಾ
कुवनीयम्
कुवनीयौ
कुवनीयान्
ತೃತೀಯಾ
कुवनीयेन
कुवनीयाभ्याम्
कुवनीयैः
ಚತುರ್ಥೀ
कुवनीयाय
कुवनीयाभ्याम्
कुवनीयेभ्यः
ಪಂಚಮೀ
कुवनीयात् / कुवनीयाद्
कुवनीयाभ्याम्
कुवनीयेभ्यः
ಷಷ್ಠೀ
कुवनीयस्य
कुवनीययोः
कुवनीयानाम्
ಸಪ್ತಮೀ
कुवनीये
कुवनीययोः
कुवनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुवनीयः
कुवनीयौ
कुवनीयाः
ಸಂಬೋಧನ
कुवनीय
कुवनीयौ
कुवनीयाः
ದ್ವಿತೀಯಾ
कुवनीयम्
कुवनीयौ
कुवनीयान्
ತೃತೀಯಾ
कुवनीयेन
कुवनीयाभ्याम्
कुवनीयैः
ಚತುರ್ಥೀ
कुवनीयाय
कुवनीयाभ्याम्
कुवनीयेभ्यः
ಪಂಚಮೀ
कुवनीयात् / कुवनीयाद्
कुवनीयाभ्याम्
कुवनीयेभ्यः
ಷಷ್ಠೀ
कुवनीयस्य
कुवनीययोः
कुवनीयानाम्
ಸಪ್ತಮೀ
कुवनीये
कुवनीययोः
कुवनीयेषु


ಇತರರು