कुव ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुवः
कुवौ
कुवाः
ಸಂಬೋಧನ
कुव
कुवौ
कुवाः
ದ್ವಿತೀಯಾ
कुवम्
कुवौ
कुवान्
ತೃತೀಯಾ
कुवेन
कुवाभ्याम्
कुवैः
ಚತುರ್ಥೀ
कुवाय
कुवाभ्याम्
कुवेभ्यः
ಪಂಚಮೀ
कुवात् / कुवाद्
कुवाभ्याम्
कुवेभ्यः
ಷಷ್ಠೀ
कुवस्य
कुवयोः
कुवानाम्
ಸಪ್ತಮೀ
कुवे
कुवयोः
कुवेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुवः
कुवौ
कुवाः
ಸಂಬೋಧನ
कुव
कुवौ
कुवाः
ದ್ವಿತೀಯಾ
कुवम्
कुवौ
कुवान्
ತೃತೀಯಾ
कुवेन
कुवाभ्याम्
कुवैः
ಚತುರ್ಥೀ
कुवाय
कुवाभ्याम्
कुवेभ्यः
ಪಂಚಮೀ
कुवात् / कुवाद्
कुवाभ्याम्
कुवेभ्यः
ಷಷ್ಠೀ
कुवस्य
कुवयोः
कुवानाम्
ಸಪ್ತಮೀ
कुवे
कुवयोः
कुवेषु


ಇತರರು