कुव विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कुवः
कुवौ
कुवाः
संबोधन
कुव
कुवौ
कुवाः
द्वितीया
कुवम्
कुवौ
कुवान्
तृतीया
कुवेन
कुवाभ्याम्
कुवैः
चतुर्थी
कुवाय
कुवाभ्याम्
कुवेभ्यः
पंचमी
कुवात् / कुवाद्
कुवाभ्याम्
कुवेभ्यः
षष्ठी
कुवस्य
कुवयोः
कुवानाम्
सप्तमी
कुवे
कुवयोः
कुवेषु
 
एक
द्वि
अनेक
प्रथमा
कुवः
कुवौ
कुवाः
सम्बोधन
कुव
कुवौ
कुवाः
द्वितीया
कुवम्
कुवौ
कुवान्
तृतीया
कुवेन
कुवाभ्याम्
कुवैः
चतुर्थी
कुवाय
कुवाभ्याम्
कुवेभ्यः
पञ्चमी
कुवात् / कुवाद्
कुवाभ्याम्
कुवेभ्यः
षष्ठी
कुवस्य
कुवयोः
कुवानाम्
सप्तमी
कुवे
कुवयोः
कुवेषु


इतर