कुलित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुलितः
कुलितौ
कुलिताः
ಸಂಬೋಧನ
कुलित
कुलितौ
कुलिताः
ದ್ವಿತೀಯಾ
कुलितम्
कुलितौ
कुलितान्
ತೃತೀಯಾ
कुलितेन
कुलिताभ्याम्
कुलितैः
ಚತುರ್ಥೀ
कुलिताय
कुलिताभ्याम्
कुलितेभ्यः
ಪಂಚಮೀ
कुलितात् / कुलिताद्
कुलिताभ्याम्
कुलितेभ्यः
ಷಷ್ಠೀ
कुलितस्य
कुलितयोः
कुलितानाम्
ಸಪ್ತಮೀ
कुलिते
कुलितयोः
कुलितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुलितः
कुलितौ
कुलिताः
ಸಂಬೋಧನ
कुलित
कुलितौ
कुलिताः
ದ್ವಿತೀಯಾ
कुलितम्
कुलितौ
कुलितान्
ತೃತೀಯಾ
कुलितेन
कुलिताभ्याम्
कुलितैः
ಚತುರ್ಥೀ
कुलिताय
कुलिताभ्याम्
कुलितेभ्यः
ಪಂಚಮೀ
कुलितात् / कुलिताद्
कुलिताभ्याम्
कुलितेभ्यः
ಷಷ್ಠೀ
कुलितस्य
कुलितयोः
कुलितानाम्
ಸಪ್ತಮೀ
कुलिते
कुलितयोः
कुलितेषु


ಇತರರು