कुरु ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुरुः
कुरू
कुरवः
ಸಂಬೋಧನ
कुरो
कुरू
कुरवः
ದ್ವಿತೀಯಾ
कुरुम्
कुरू
कुरून्
ತೃತೀಯಾ
कुरुणा
कुरुभ्याम्
कुरुभिः
ಚತುರ್ಥೀ
कुरवे
कुरुभ्याम्
कुरुभ्यः
ಪಂಚಮೀ
कुरोः
कुरुभ्याम्
कुरुभ्यः
ಷಷ್ಠೀ
कुरोः
कुर्वोः
कुरूणाम्
ಸಪ್ತಮೀ
कुरौ
कुर्वोः
कुरुषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुरुः
कुरू
कुरवः
ಸಂಬೋಧನ
कुरो
कुरू
कुरवः
ದ್ವಿತೀಯಾ
कुरुम्
कुरू
कुरून्
ತೃತೀಯಾ
कुरुणा
कुरुभ्याम्
कुरुभिः
ಚತುರ್ಥೀ
कुरवे
कुरुभ्याम्
कुरुभ्यः
ಪಂಚಮೀ
कुरोः
कुरुभ्याम्
कुरुभ्यः
ಷಷ್ಠೀ
कुरोः
कुर्वोः
कुरूणाम्
ಸಪ್ತಮೀ
कुरौ
कुर्वोः
कुरुषु