कुम्भकार ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुम्भकारः
कुम्भकारौ
कुम्भकाराः
ಸಂಬೋಧನ
कुम्भकार
कुम्भकारौ
कुम्भकाराः
ದ್ವಿತೀಯಾ
कुम्भकारम्
कुम्भकारौ
कुम्भकारान्
ತೃತೀಯಾ
कुम्भकारेण
कुम्भकाराभ्याम्
कुम्भकारैः
ಚತುರ್ಥೀ
कुम्भकाराय
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
ಪಂಚಮೀ
कुम्भकारात् / कुम्भकाराद्
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
ಷಷ್ಠೀ
कुम्भकारस्य
कुम्भकारयोः
कुम्भकाराणाम्
ಸಪ್ತಮೀ
कुम्भकारे
कुम्भकारयोः
कुम्भकारेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुम्भकारः
कुम्भकारौ
कुम्भकाराः
ಸಂಬೋಧನ
कुम्भकार
कुम्भकारौ
कुम्भकाराः
ದ್ವಿತೀಯಾ
कुम्भकारम्
कुम्भकारौ
कुम्भकारान्
ತೃತೀಯಾ
कुम्भकारेण
कुम्भकाराभ्याम्
कुम्भकारैः
ಚತುರ್ಥೀ
कुम्भकाराय
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
ಪಂಚಮೀ
कुम्भकारात् / कुम्भकाराद्
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
ಷಷ್ಠೀ
कुम्भकारस्य
कुम्भकारयोः
कुम्भकाराणाम्
ಸಪ್ತಮೀ
कुम्भकारे
कुम्भकारयोः
कुम्भकारेषु