कुम्भकार ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कुम्भकारः
कुम्भकारौ
कुम्भकाराः
ସମ୍ବୋଧନ
कुम्भकार
कुम्भकारौ
कुम्भकाराः
ଦ୍ୱିତୀୟା
कुम्भकारम्
कुम्भकारौ
कुम्भकारान्
ତୃତୀୟା
कुम्भकारेण
कुम्भकाराभ्याम्
कुम्भकारैः
ଚତୁର୍ଥୀ
कुम्भकाराय
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
ପଞ୍ଚମୀ
कुम्भकारात् / कुम्भकाराद्
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
ଷଷ୍ଠୀ
कुम्भकारस्य
कुम्भकारयोः
कुम्भकाराणाम्
ସପ୍ତମୀ
कुम्भकारे
कुम्भकारयोः
कुम्भकारेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कुम्भकारः
कुम्भकारौ
कुम्भकाराः
ସମ୍ବୋଧନ
कुम्भकार
कुम्भकारौ
कुम्भकाराः
ଦ୍ୱିତୀୟା
कुम्भकारम्
कुम्भकारौ
कुम्भकारान्
ତୃତୀୟା
कुम्भकारेण
कुम्भकाराभ्याम्
कुम्भकारैः
ଚତୁର୍ଥୀ
कुम्भकाराय
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
ପଞ୍ଚମୀ
कुम्भकारात् / कुम्भकाराद्
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
ଷଷ୍ଠୀ
कुम्भकारस्य
कुम्भकारयोः
कुम्भकाराणाम्
ସପ୍ତମୀ
कुम्भकारे
कुम्भकारयोः
कुम्भकारेषु