कुम्भकार विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कुम्भकारः
कुम्भकारौ
कुम्भकाराः
संबोधन
कुम्भकार
कुम्भकारौ
कुम्भकाराः
द्वितीया
कुम्भकारम्
कुम्भकारौ
कुम्भकारान्
तृतीया
कुम्भकारेण
कुम्भकाराभ्याम्
कुम्भकारैः
चतुर्थी
कुम्भकाराय
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
पंचमी
कुम्भकारात् / कुम्भकाराद्
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
षष्ठी
कुम्भकारस्य
कुम्भकारयोः
कुम्भकाराणाम्
सप्तमी
कुम्भकारे
कुम्भकारयोः
कुम्भकारेषु
 
एक
द्वि
अनेक
प्रथमा
कुम्भकारः
कुम्भकारौ
कुम्भकाराः
सम्बोधन
कुम्भकार
कुम्भकारौ
कुम्भकाराः
द्वितीया
कुम्भकारम्
कुम्भकारौ
कुम्भकारान्
तृतीया
कुम्भकारेण
कुम्भकाराभ्याम्
कुम्भकारैः
चतुर्थी
कुम्भकाराय
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
पञ्चमी
कुम्भकारात् / कुम्भकाराद्
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
षष्ठी
कुम्भकारस्य
कुम्भकारयोः
कुम्भकाराणाम्
सप्तमी
कुम्भकारे
कुम्भकारयोः
कुम्भकारेषु