कुम्बितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुम्बितव्यः
कुम्बितव्यौ
कुम्बितव्याः
ಸಂಬೋಧನ
कुम्बितव्य
कुम्बितव्यौ
कुम्बितव्याः
ದ್ವಿತೀಯಾ
कुम्बितव्यम्
कुम्बितव्यौ
कुम्बितव्यान्
ತೃತೀಯಾ
कुम्बितव्येन
कुम्बितव्याभ्याम्
कुम्बितव्यैः
ಚತುರ್ಥೀ
कुम्बितव्याय
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
ಪಂಚಮೀ
कुम्बितव्यात् / कुम्बितव्याद्
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
ಷಷ್ಠೀ
कुम्बितव्यस्य
कुम्बितव्ययोः
कुम्बितव्यानाम्
ಸಪ್ತಮೀ
कुम्बितव्ये
कुम्बितव्ययोः
कुम्बितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुम्बितव्यः
कुम्बितव्यौ
कुम्बितव्याः
ಸಂಬೋಧನ
कुम्बितव्य
कुम्बितव्यौ
कुम्बितव्याः
ದ್ವಿತೀಯಾ
कुम्बितव्यम्
कुम्बितव्यौ
कुम्बितव्यान्
ತೃತೀಯಾ
कुम्बितव्येन
कुम्बितव्याभ्याम्
कुम्बितव्यैः
ಚತುರ್ಥೀ
कुम्बितव्याय
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
ಪಂಚಮೀ
कुम्बितव्यात् / कुम्बितव्याद्
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
ಷಷ್ಠೀ
कुम्बितव्यस्य
कुम्बितव्ययोः
कुम्बितव्यानाम्
ಸಪ್ತಮೀ
कुम्बितव्ये
कुम्बितव्ययोः
कुम्बितव्येषु


ಇತರರು