कुम्बमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुम्बमानः
कुम्बमानौ
कुम्बमानाः
ಸಂಬೋಧನ
कुम्बमान
कुम्बमानौ
कुम्बमानाः
ದ್ವಿತೀಯಾ
कुम्बमानम्
कुम्बमानौ
कुम्बमानान्
ತೃತೀಯಾ
कुम्बमानेन
कुम्बमानाभ्याम्
कुम्बमानैः
ಚತುರ್ಥೀ
कुम्बमानाय
कुम्बमानाभ्याम्
कुम्बमानेभ्यः
ಪಂಚಮೀ
कुम्बमानात् / कुम्बमानाद्
कुम्बमानाभ्याम्
कुम्बमानेभ्यः
ಷಷ್ಠೀ
कुम्बमानस्य
कुम्बमानयोः
कुम्बमानानाम्
ಸಪ್ತಮೀ
कुम्बमाने
कुम्बमानयोः
कुम्बमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुम्बमानः
कुम्बमानौ
कुम्बमानाः
ಸಂಬೋಧನ
कुम्बमान
कुम्बमानौ
कुम्बमानाः
ದ್ವಿತೀಯಾ
कुम्बमानम्
कुम्बमानौ
कुम्बमानान्
ತೃತೀಯಾ
कुम्बमानेन
कुम्बमानाभ्याम्
कुम्बमानैः
ಚತುರ್ಥೀ
कुम्बमानाय
कुम्बमानाभ्याम्
कुम्बमानेभ्यः
ಪಂಚಮೀ
कुम्बमानात् / कुम्बमानाद्
कुम्बमानाभ्याम्
कुम्बमानेभ्यः
ಷಷ್ಠೀ
कुम्बमानस्य
कुम्बमानयोः
कुम्बमानानाम्
ಸಪ್ತಮೀ
कुम्बमाने
कुम्बमानयोः
कुम्बमानेषु


ಇತರರು