कुम्बनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुम्बनीयः
कुम्बनीयौ
कुम्बनीयाः
ಸಂಬೋಧನ
कुम्बनीय
कुम्बनीयौ
कुम्बनीयाः
ದ್ವಿತೀಯಾ
कुम्बनीयम्
कुम्बनीयौ
कुम्बनीयान्
ತೃತೀಯಾ
कुम्बनीयेन
कुम्बनीयाभ्याम्
कुम्बनीयैः
ಚತುರ್ಥೀ
कुम्बनीयाय
कुम्बनीयाभ्याम्
कुम्बनीयेभ्यः
ಪಂಚಮೀ
कुम्बनीयात् / कुम्बनीयाद्
कुम्बनीयाभ्याम्
कुम्बनीयेभ्यः
ಷಷ್ಠೀ
कुम्बनीयस्य
कुम्बनीययोः
कुम्बनीयानाम्
ಸಪ್ತಮೀ
कुम्बनीये
कुम्बनीययोः
कुम्बनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुम्बनीयः
कुम्बनीयौ
कुम्बनीयाः
ಸಂಬೋಧನ
कुम्बनीय
कुम्बनीयौ
कुम्बनीयाः
ದ್ವಿತೀಯಾ
कुम्बनीयम्
कुम्बनीयौ
कुम्बनीयान्
ತೃತೀಯಾ
कुम्बनीयेन
कुम्बनीयाभ्याम्
कुम्बनीयैः
ಚತುರ್ಥೀ
कुम्बनीयाय
कुम्बनीयाभ्याम्
कुम्बनीयेभ्यः
ಪಂಚಮೀ
कुम्बनीयात् / कुम्बनीयाद्
कुम्बनीयाभ्याम्
कुम्बनीयेभ्यः
ಷಷ್ಠೀ
कुम्बनीयस्य
कुम्बनीययोः
कुम्बनीयानाम्
ಸಪ್ತಮೀ
कुम्बनीये
कुम्बनीययोः
कुम्बनीयेषु


ಇತರರು