कुमारित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुमारितः
कुमारितौ
कुमारिताः
ಸಂಬೋಧನ
कुमारित
कुमारितौ
कुमारिताः
ದ್ವಿತೀಯಾ
कुमारितम्
कुमारितौ
कुमारितान्
ತೃತೀಯಾ
कुमारितेन
कुमारिताभ्याम्
कुमारितैः
ಚತುರ್ಥೀ
कुमारिताय
कुमारिताभ्याम्
कुमारितेभ्यः
ಪಂಚಮೀ
कुमारितात् / कुमारिताद्
कुमारिताभ्याम्
कुमारितेभ्यः
ಷಷ್ಠೀ
कुमारितस्य
कुमारितयोः
कुमारितानाम्
ಸಪ್ತಮೀ
कुमारिते
कुमारितयोः
कुमारितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुमारितः
कुमारितौ
कुमारिताः
ಸಂಬೋಧನ
कुमारित
कुमारितौ
कुमारिताः
ದ್ವಿತೀಯಾ
कुमारितम्
कुमारितौ
कुमारितान्
ತೃತೀಯಾ
कुमारितेन
कुमारिताभ्याम्
कुमारितैः
ಚತುರ್ಥೀ
कुमारिताय
कुमारिताभ्याम्
कुमारितेभ्यः
ಪಂಚಮೀ
कुमारितात् / कुमारिताद्
कुमारिताभ्याम्
कुमारितेभ्यः
ಷಷ್ಠೀ
कुमारितस्य
कुमारितयोः
कुमारितानाम्
ಸಪ್ತಮೀ
कुमारिते
कुमारितयोः
कुमारितेषु


ಇತರರು