कुमारित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कुमारितः
कुमारितौ
कुमारिताः
संबोधन
कुमारित
कुमारितौ
कुमारिताः
द्वितीया
कुमारितम्
कुमारितौ
कुमारितान्
तृतीया
कुमारितेन
कुमारिताभ्याम्
कुमारितैः
चतुर्थी
कुमारिताय
कुमारिताभ्याम्
कुमारितेभ्यः
पंचमी
कुमारितात् / कुमारिताद्
कुमारिताभ्याम्
कुमारितेभ्यः
षष्ठी
कुमारितस्य
कुमारितयोः
कुमारितानाम्
सप्तमी
कुमारिते
कुमारितयोः
कुमारितेषु
 
एक
द्वि
अनेक
प्रथमा
कुमारितः
कुमारितौ
कुमारिताः
सम्बोधन
कुमारित
कुमारितौ
कुमारिताः
द्वितीया
कुमारितम्
कुमारितौ
कुमारितान्
तृतीया
कुमारितेन
कुमारिताभ्याम्
कुमारितैः
चतुर्थी
कुमारिताय
कुमारिताभ्याम्
कुमारितेभ्यः
पञ्चमी
कुमारितात् / कुमारिताद्
कुमारिताभ्याम्
कुमारितेभ्यः
षष्ठी
कुमारितस्य
कुमारितयोः
कुमारितानाम्
सप्तमी
कुमारिते
कुमारितयोः
कुमारितेषु


इतर