कुमारयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुमारयितव्यः
कुमारयितव्यौ
कुमारयितव्याः
ಸಂಬೋಧನ
कुमारयितव्य
कुमारयितव्यौ
कुमारयितव्याः
ದ್ವಿತೀಯಾ
कुमारयितव्यम्
कुमारयितव्यौ
कुमारयितव्यान्
ತೃತೀಯಾ
कुमारयितव्येन
कुमारयितव्याभ्याम्
कुमारयितव्यैः
ಚತುರ್ಥೀ
कुमारयितव्याय
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
ಪಂಚಮೀ
कुमारयितव्यात् / कुमारयितव्याद्
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
ಷಷ್ಠೀ
कुमारयितव्यस्य
कुमारयितव्ययोः
कुमारयितव्यानाम्
ಸಪ್ತಮೀ
कुमारयितव्ये
कुमारयितव्ययोः
कुमारयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुमारयितव्यः
कुमारयितव्यौ
कुमारयितव्याः
ಸಂಬೋಧನ
कुमारयितव्य
कुमारयितव्यौ
कुमारयितव्याः
ದ್ವಿತೀಯಾ
कुमारयितव्यम्
कुमारयितव्यौ
कुमारयितव्यान्
ತೃತೀಯಾ
कुमारयितव्येन
कुमारयितव्याभ्याम्
कुमारयितव्यैः
ಚತುರ್ಥೀ
कुमारयितव्याय
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
ಪಂಚಮೀ
कुमारयितव्यात् / कुमारयितव्याद्
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
ಷಷ್ಠೀ
कुमारयितव्यस्य
कुमारयितव्ययोः
कुमारयितव्यानाम्
ಸಪ್ತಮೀ
कुमारयितव्ये
कुमारयितव्ययोः
कुमारयितव्येषु


ಇತರರು