कुमारयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कुमारयितव्यः
कुमारयितव्यौ
कुमारयितव्याः
ସମ୍ବୋଧନ
कुमारयितव्य
कुमारयितव्यौ
कुमारयितव्याः
ଦ୍ୱିତୀୟା
कुमारयितव्यम्
कुमारयितव्यौ
कुमारयितव्यान्
ତୃତୀୟା
कुमारयितव्येन
कुमारयितव्याभ्याम्
कुमारयितव्यैः
ଚତୁର୍ଥୀ
कुमारयितव्याय
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
ପଞ୍ଚମୀ
कुमारयितव्यात् / कुमारयितव्याद्
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
ଷଷ୍ଠୀ
कुमारयितव्यस्य
कुमारयितव्ययोः
कुमारयितव्यानाम्
ସପ୍ତମୀ
कुमारयितव्ये
कुमारयितव्ययोः
कुमारयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कुमारयितव्यः
कुमारयितव्यौ
कुमारयितव्याः
ସମ୍ବୋଧନ
कुमारयितव्य
कुमारयितव्यौ
कुमारयितव्याः
ଦ୍ୱିତୀୟା
कुमारयितव्यम्
कुमारयितव्यौ
कुमारयितव्यान्
ତୃତୀୟା
कुमारयितव्येन
कुमारयितव्याभ्याम्
कुमारयितव्यैः
ଚତୁର୍ଥୀ
कुमारयितव्याय
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
ପଞ୍ଚମୀ
कुमारयितव्यात् / कुमारयितव्याद्
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
ଷଷ୍ଠୀ
कुमारयितव्यस्य
कुमारयितव्ययोः
कुमारयितव्यानाम्
ସପ୍ତମୀ
कुमारयितव्ये
कुमारयितव्ययोः
कुमारयितव्येषु


ଅନ୍ୟ