कुमारक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कुमारकः
कुमारकौ
कुमारकाः
ಸಂಬೋಧನ
कुमारक
कुमारकौ
कुमारकाः
ದ್ವಿತೀಯಾ
कुमारकम्
कुमारकौ
कुमारकान्
ತೃತೀಯಾ
कुमारकेण
कुमारकाभ्याम्
कुमारकैः
ಚತುರ್ಥೀ
कुमारकाय
कुमारकाभ्याम्
कुमारकेभ्यः
ಪಂಚಮೀ
कुमारकात् / कुमारकाद्
कुमारकाभ्याम्
कुमारकेभ्यः
ಷಷ್ಠೀ
कुमारकस्य
कुमारकयोः
कुमारकाणाम्
ಸಪ್ತಮೀ
कुमारके
कुमारकयोः
कुमारकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कुमारकः
कुमारकौ
कुमारकाः
ಸಂಬೋಧನ
कुमारक
कुमारकौ
कुमारकाः
ದ್ವಿತೀಯಾ
कुमारकम्
कुमारकौ
कुमारकान्
ತೃತೀಯಾ
कुमारकेण
कुमारकाभ्याम्
कुमारकैः
ಚತುರ್ಥೀ
कुमारकाय
कुमारकाभ्याम्
कुमारकेभ्यः
ಪಂಚಮೀ
कुमारकात् / कुमारकाद्
कुमारकाभ्याम्
कुमारकेभ्यः
ಷಷ್ಠೀ
कुमारकस्य
कुमारकयोः
कुमारकाणाम्
ಸಪ್ತಮೀ
कुमारके
कुमारकयोः
कुमारकेषु


ಇತರರು